अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवे ‘पि
āpadi saṃpadi tulyā dhairyādbhavati te dhīrāḥ /
alpadhiyastu nimagnāḥ kaṣṭe bhavanti vibhave ‘pi
В успехе и неудаче одинаковыми бывают мудрые благодаря их твердости,
Малоразумные же погружены в уныние, даже [обладая] богатством.
Девибхагавата-пурана III.29.37